B 310-4 Amaruśatakaṭīkā
Manuscript culture infobox
Filmed in: B 310/4
Title: Amaruśatakaṭīkā
Dimensions: 23.8 x 9.2 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3333
Remarks:
Reel No. B 310-4
Title Amaruśatakaṭīkā
Remarks commentary on Amaruśataka
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 23.8 x 9.2 cm
Binding Hole
Folios 14
Lines per Folio 10
Foliation figures in the upper left and middle right margin of the verso; marginal title amaruśatakaṭīkā in the left and the name rāma in the right margins
Place of Deposite NAK
Accession No. 5-3333
Manuscript Features
The mūla is placed in the middle of the pages, the commentary above and below of it.
Excerpts
Beginning
jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭha-
preṃkhannakhāṃśucayasaṃvalito ṃbikāyāḥ ||
tvāṃ pātu maṃjaritapallavakarṇapūra-
lobhabhramadbhramaravibhramabhṛtkaṭākṣaḥ || 1 ||
kṣipto hastāvalagnaḥ prasabham abhihato py ādadāno ṃśukāntaṃ
gṛhṇan keśeṣv apāstaś caraṇanipatito nekṣitaḥ saṃbhrameṇa ||
āliṃgan yo vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ
kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāṃbhavo vaḥ śarāgniḥ || 2 || (fol. 1v3-6)
ālolām alakāvalīṃ vilulitāṃ bibhrac calatkuṃḍalaṃ
kiṃ cin mṛṣṭaviśeṣakaṃ tanutaraiḥ khedāṃbhasaḥ sīkaraiḥ ||
tanvyā yat suratāntatāntanayanaṃ vaktraṃ rativyatyaye
tatvāṃ(!) pātu cirāya kiṃ hariharabrahmādibhir daivataiḥ || 3 || (fol. 2r4-5)
śrīgaṇeśāya namaḥ ||
pārvatyāḥ kaṭākṣaḥ tvāṃ pātu rakṣatu | kathaṃbhūtaḥ pratyaṃbā(?)karṣaṇe racitamuṣṭiviśeṣahastapaścātprabhāgasphurannakhakiraṇasamūhamiśritaḥ | punaḥ kaṃ(!)bhūtaḥ | maṃjarīyuktapallavakarṇāva(bhraṃ)salo(bha)bhramatṣaṭpadasādṛśyadhārī || 1 || (fol. 1v1-2)
balāt kāreṇa vastryā(!)ṃcalaṃ gṛhṇan tāḍyate | tathā keśeṣu lagnaḥ san nirasyate | tathā varayā nipatito pi sabāṣpanayanakamalābhiḥr(!) vyākulatayā nāvalokyate || 2 || (fol. 1v<ref name="ftn1">in the right margin, written vertically</ref>)
śaṃbhor mahādevasya śarāgnir bāṇānalo vo yuṣmākaṃ duritaṃ dahatu vināśayatu | sa kaḥ | yas tripuradaityanārībhiḥ hastāvalagnaḥ san kṣipto dūrīkṛtaḥ | tathā prasabhaṃ balāt kāreṇa aṃśukāntaṃ vastrāṃcalaṃ ādadāno gṛhṇann abhihatas tāḍitaḥ | tathā keśeṣu gṛhṇan lagno pāstaḥ nirastaḥ | tathā āliṃgan āśliṣan avadhūtaḥ sphoritaḥ | kathaṃbhūtābhiḥ sabāspanayanakamalābhiḥ | ka iva tatkālakṛtāparādhaḥ kām iva | yathā ārdrāparādhaḥ kāmī yuvatibhir nārībhiḥ hastāvalagnaḥ san kṣipyate tanvyāḥ sūkṣmyāṃgyā rativyatyeye viparīta eva saṃbhoge evaṃvidhaṃ yad vaktraṃ mukhaṃ tat tvāṃ pātu cirakālaṃ yāvat pātu rakṣatu | kiṃ kurvan | iṣa(c(!)ca)ṃcalāṃ vilulitāṃ kiṃ cin mṛditaḥm(!) alakāvalīṃ kuṭilakeśapaṃktiṃ bibhrat | dhārayat | kiṃviśiṣṭaṃ mukhaṃ calatkuṃḍalaṃ | vilolakarṇābharaṇaṃ | tathā tanutaraiḥ sūkṣmataraiḥ | prasvedajalasya sīkaraiḥ | kiṃ cid alpam eva sliṣṭaṃ viśeṣakaṃ proṣitatilakaṃ punaḥ kīdṛśaṃ suratāntatāntanayanaṃ | saṃbhogāvasānasaśramanetraṃ | hariharaskandādibhiḥ | kiṃ prayojanaṃ | yatas te duḥsahaviyogāt janaṃ rakṣituṃ na samarthāḥ | kin tu vadanam eva rakṣituṃ samartha ity arthaḥ || 3 || (fol. 1v7-2r3, 2r8-9)
<references/>
End
tataś cābhijñāya sphuradaruṇagaṃḍasthalarucā
manasvinyā rūḍhapraṇayarabharī(!)gadgadagirā ||
aho citracitraṃ sphuṭam iti nigadyāśrukaluṣaṃ
ruṣā pratyāsanne śirasi nihito vāmacaraṇaḥ || 54 || || (fol. 14v5-8)
kayā cit māninyā patyuḥ pratyāsanne nikatāgate śirasi mastake vāmacaraṇaḥ nihitaḥ dattaḥ | kiṃ kṛtvā | aśrukaluṣaṃ bāṣpāṃbumalinaṃ yathā syād evaṃ sphuṭam iti nigadya uktvā | iti kathaṃ | aho etad āścaryaṃ yat tvam api aparādhaṃ karoṣi | kiṃ kṛtvā iti hetor aparādhaṃ jñātvā | kathaṃbhūtayā | sphuradaruṇasthalarucā | ullasasāraktakapolakāmtyā | punaḥ kathaṃbhūtayā | gūḍhapraṇayarabharāgadgadagirā prasiddhasnehottā⟪rā⟫latāvyaktavacanayā || 54 || (fol. 14v9-12)
Microfilm Details
Reel No. B 310/04
Date of Filming 05-07-1972
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 16-09-2008
<references/>